Declension table of ?sadvatā

Deva

FeminineSingularDualPlural
Nominativesadvatā sadvate sadvatāḥ
Vocativesadvate sadvate sadvatāḥ
Accusativesadvatām sadvate sadvatāḥ
Instrumentalsadvatayā sadvatābhyām sadvatābhiḥ
Dativesadvatāyai sadvatābhyām sadvatābhyaḥ
Ablativesadvatāyāḥ sadvatābhyām sadvatābhyaḥ
Genitivesadvatāyāḥ sadvatayoḥ sadvatānām
Locativesadvatāyām sadvatayoḥ sadvatāsu

Adverb -sadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria