Declension table of ?sadvaidyaratnākara

Deva

MasculineSingularDualPlural
Nominativesadvaidyaratnākaraḥ sadvaidyaratnākarau sadvaidyaratnākarāḥ
Vocativesadvaidyaratnākara sadvaidyaratnākarau sadvaidyaratnākarāḥ
Accusativesadvaidyaratnākaram sadvaidyaratnākarau sadvaidyaratnākarān
Instrumentalsadvaidyaratnākareṇa sadvaidyaratnākarābhyām sadvaidyaratnākaraiḥ sadvaidyaratnākarebhiḥ
Dativesadvaidyaratnākarāya sadvaidyaratnākarābhyām sadvaidyaratnākarebhyaḥ
Ablativesadvaidyaratnākarāt sadvaidyaratnākarābhyām sadvaidyaratnākarebhyaḥ
Genitivesadvaidyaratnākarasya sadvaidyaratnākarayoḥ sadvaidyaratnākarāṇām
Locativesadvaidyaratnākare sadvaidyaratnākarayoḥ sadvaidyaratnākareṣu

Compound sadvaidyaratnākara -

Adverb -sadvaidyaratnākaram -sadvaidyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria