Declension table of ?sadvājin

Deva

MasculineSingularDualPlural
Nominativesadvājī sadvājinau sadvājinaḥ
Vocativesadvājin sadvājinau sadvājinaḥ
Accusativesadvājinam sadvājinau sadvājinaḥ
Instrumentalsadvājinā sadvājibhyām sadvājibhiḥ
Dativesadvājine sadvājibhyām sadvājibhyaḥ
Ablativesadvājinaḥ sadvājibhyām sadvājibhyaḥ
Genitivesadvājinaḥ sadvājinoḥ sadvājinām
Locativesadvājini sadvājinoḥ sadvājiṣu

Compound sadvāji -

Adverb -sadvāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria