Declension table of ?sadvādin

Deva

MasculineSingularDualPlural
Nominativesadvādī sadvādinau sadvādinaḥ
Vocativesadvādin sadvādinau sadvādinaḥ
Accusativesadvādinam sadvādinau sadvādinaḥ
Instrumentalsadvādinā sadvādibhyām sadvādibhiḥ
Dativesadvādine sadvādibhyām sadvādibhyaḥ
Ablativesadvādinaḥ sadvādibhyām sadvādibhyaḥ
Genitivesadvādinaḥ sadvādinoḥ sadvādinām
Locativesadvādini sadvādinoḥ sadvādiṣu

Compound sadvādi -

Adverb -sadvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria