Declension table of ?sadvaṃśa

Deva

MasculineSingularDualPlural
Nominativesadvaṃśaḥ sadvaṃśau sadvaṃśāḥ
Vocativesadvaṃśa sadvaṃśau sadvaṃśāḥ
Accusativesadvaṃśam sadvaṃśau sadvaṃśān
Instrumentalsadvaṃśena sadvaṃśābhyām sadvaṃśaiḥ sadvaṃśebhiḥ
Dativesadvaṃśāya sadvaṃśābhyām sadvaṃśebhyaḥ
Ablativesadvaṃśāt sadvaṃśābhyām sadvaṃśebhyaḥ
Genitivesadvaṃśasya sadvaṃśayoḥ sadvaṃśānām
Locativesadvaṃśe sadvaṃśayoḥ sadvaṃśeṣu

Compound sadvaṃśa -

Adverb -sadvaṃśam -sadvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria