Declension table of ?sadvṛkṣaja

Deva

MasculineSingularDualPlural
Nominativesadvṛkṣajaḥ sadvṛkṣajau sadvṛkṣajāḥ
Vocativesadvṛkṣaja sadvṛkṣajau sadvṛkṣajāḥ
Accusativesadvṛkṣajam sadvṛkṣajau sadvṛkṣajān
Instrumentalsadvṛkṣajena sadvṛkṣajābhyām sadvṛkṣajaiḥ sadvṛkṣajebhiḥ
Dativesadvṛkṣajāya sadvṛkṣajābhyām sadvṛkṣajebhyaḥ
Ablativesadvṛkṣajāt sadvṛkṣajābhyām sadvṛkṣajebhyaḥ
Genitivesadvṛkṣajasya sadvṛkṣajayoḥ sadvṛkṣajānām
Locativesadvṛkṣaje sadvṛkṣajayoḥ sadvṛkṣajeṣu

Compound sadvṛkṣaja -

Adverb -sadvṛkṣajam -sadvṛkṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria