Declension table of ?sadugdha

Deva

MasculineSingularDualPlural
Nominativesadugdhaḥ sadugdhau sadugdhāḥ
Vocativesadugdha sadugdhau sadugdhāḥ
Accusativesadugdham sadugdhau sadugdhān
Instrumentalsadugdhena sadugdhābhyām sadugdhaiḥ sadugdhebhiḥ
Dativesadugdhāya sadugdhābhyām sadugdhebhyaḥ
Ablativesadugdhāt sadugdhābhyām sadugdhebhyaḥ
Genitivesadugdhasya sadugdhayoḥ sadugdhānām
Locativesadugdhe sadugdhayoḥ sadugdheṣu

Compound sadugdha -

Adverb -sadugdham -sadugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria