Declension table of ?sadoṣavikāśa

Deva

MasculineSingularDualPlural
Nominativesadoṣavikāśaḥ sadoṣavikāśau sadoṣavikāśāḥ
Vocativesadoṣavikāśa sadoṣavikāśau sadoṣavikāśāḥ
Accusativesadoṣavikāśam sadoṣavikāśau sadoṣavikāśān
Instrumentalsadoṣavikāśena sadoṣavikāśābhyām sadoṣavikāśaiḥ sadoṣavikāśebhiḥ
Dativesadoṣavikāśāya sadoṣavikāśābhyām sadoṣavikāśebhyaḥ
Ablativesadoṣavikāśāt sadoṣavikāśābhyām sadoṣavikāśebhyaḥ
Genitivesadoṣavikāśasya sadoṣavikāśayoḥ sadoṣavikāśānām
Locativesadoṣavikāśe sadoṣavikāśayoḥ sadoṣavikāśeṣu

Compound sadoṣavikāśa -

Adverb -sadoṣavikāśam -sadoṣavikāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria