Declension table of ?sadoṣa

Deva

NeuterSingularDualPlural
Nominativesadoṣam sadoṣe sadoṣāṇi
Vocativesadoṣa sadoṣe sadoṣāṇi
Accusativesadoṣam sadoṣe sadoṣāṇi
Instrumentalsadoṣeṇa sadoṣābhyām sadoṣaiḥ
Dativesadoṣāya sadoṣābhyām sadoṣebhyaḥ
Ablativesadoṣāt sadoṣābhyām sadoṣebhyaḥ
Genitivesadoṣasya sadoṣayoḥ sadoṣāṇām
Locativesadoṣe sadoṣayoḥ sadoṣeṣu

Compound sadoṣa -

Adverb -sadoṣam -sadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria