Declension table of ?sadiś

Deva

NeuterSingularDualPlural
Nominativesadik sadiśī sadiṃśi
Vocativesadik sadiśī sadiṃśi
Accusativesadik sadiśī sadiṃśi
Instrumentalsadiśā sadigbhyām sadigbhiḥ
Dativesadiśe sadigbhyām sadigbhyaḥ
Ablativesadiśaḥ sadigbhyām sadigbhyaḥ
Genitivesadiśaḥ sadiśoḥ sadiśām
Locativesadiśi sadiśoḥ sadikṣu

Compound sadik -

Adverb -sadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria