Declension table of ?sadīśvara

Deva

MasculineSingularDualPlural
Nominativesadīśvaraḥ sadīśvarau sadīśvarāḥ
Vocativesadīśvara sadīśvarau sadīśvarāḥ
Accusativesadīśvaram sadīśvarau sadīśvarān
Instrumentalsadīśvareṇa sadīśvarābhyām sadīśvaraiḥ sadīśvarebhiḥ
Dativesadīśvarāya sadīśvarābhyām sadīśvarebhyaḥ
Ablativesadīśvarāt sadīśvarābhyām sadīśvarebhyaḥ
Genitivesadīśvarasya sadīśvarayoḥ sadīśvarāṇām
Locativesadīśvare sadīśvarayoḥ sadīśvareṣu

Compound sadīśvara -

Adverb -sadīśvaram -sadīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria