Declension table of ?sadīkṣopasatka

Deva

MasculineSingularDualPlural
Nominativesadīkṣopasatkaḥ sadīkṣopasatkau sadīkṣopasatkāḥ
Vocativesadīkṣopasatka sadīkṣopasatkau sadīkṣopasatkāḥ
Accusativesadīkṣopasatkam sadīkṣopasatkau sadīkṣopasatkān
Instrumentalsadīkṣopasatkena sadīkṣopasatkābhyām sadīkṣopasatkaiḥ sadīkṣopasatkebhiḥ
Dativesadīkṣopasatkāya sadīkṣopasatkābhyām sadīkṣopasatkebhyaḥ
Ablativesadīkṣopasatkāt sadīkṣopasatkābhyām sadīkṣopasatkebhyaḥ
Genitivesadīkṣopasatkasya sadīkṣopasatkayoḥ sadīkṣopasatkānām
Locativesadīkṣopasatke sadīkṣopasatkayoḥ sadīkṣopasatkeṣu

Compound sadīkṣopasatka -

Adverb -sadīkṣopasatkam -sadīkṣopasatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria