Declension table of ?sadhūmaka

Deva

MasculineSingularDualPlural
Nominativesadhūmakaḥ sadhūmakau sadhūmakāḥ
Vocativesadhūmaka sadhūmakau sadhūmakāḥ
Accusativesadhūmakam sadhūmakau sadhūmakān
Instrumentalsadhūmakena sadhūmakābhyām sadhūmakaiḥ sadhūmakebhiḥ
Dativesadhūmakāya sadhūmakābhyām sadhūmakebhyaḥ
Ablativesadhūmakāt sadhūmakābhyām sadhūmakebhyaḥ
Genitivesadhūmakasya sadhūmakayoḥ sadhūmakānām
Locativesadhūmake sadhūmakayoḥ sadhūmakeṣu

Compound sadhūmaka -

Adverb -sadhūmakam -sadhūmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria