Declension table of ?sadhastha

Deva

MasculineSingularDualPlural
Nominativesadhasthaḥ sadhasthau sadhasthāḥ
Vocativesadhastha sadhasthau sadhasthāḥ
Accusativesadhastham sadhasthau sadhasthān
Instrumentalsadhasthena sadhasthābhyām sadhasthaiḥ sadhasthebhiḥ
Dativesadhasthāya sadhasthābhyām sadhasthebhyaḥ
Ablativesadhasthāt sadhasthābhyām sadhasthebhyaḥ
Genitivesadhasthasya sadhasthayoḥ sadhasthānām
Locativesadhasthe sadhasthayoḥ sadhastheṣu

Compound sadhastha -

Adverb -sadhastham -sadhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria