Declension table of ?sadgraha

Deva

MasculineSingularDualPlural
Nominativesadgrahaḥ sadgrahau sadgrahāḥ
Vocativesadgraha sadgrahau sadgrahāḥ
Accusativesadgraham sadgrahau sadgrahān
Instrumentalsadgraheṇa sadgrahābhyām sadgrahaiḥ sadgrahebhiḥ
Dativesadgrahāya sadgrahābhyām sadgrahebhyaḥ
Ablativesadgrahāt sadgrahābhyām sadgrahebhyaḥ
Genitivesadgrahasya sadgrahayoḥ sadgrahāṇām
Locativesadgrahe sadgrahayoḥ sadgraheṣu

Compound sadgraha -

Adverb -sadgraham -sadgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria