Declension table of ?sadgorakṣa

Deva

MasculineSingularDualPlural
Nominativesadgorakṣaḥ sadgorakṣau sadgorakṣāḥ
Vocativesadgorakṣa sadgorakṣau sadgorakṣāḥ
Accusativesadgorakṣam sadgorakṣau sadgorakṣān
Instrumentalsadgorakṣeṇa sadgorakṣābhyām sadgorakṣaiḥ sadgorakṣebhiḥ
Dativesadgorakṣāya sadgorakṣābhyām sadgorakṣebhyaḥ
Ablativesadgorakṣāt sadgorakṣābhyām sadgorakṣebhyaḥ
Genitivesadgorakṣasya sadgorakṣayoḥ sadgorakṣāṇām
Locativesadgorakṣe sadgorakṣayoḥ sadgorakṣeṣu

Compound sadgorakṣa -

Adverb -sadgorakṣam -sadgorakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria