Declension table of ?sadevamanuṣyā

Deva

FeminineSingularDualPlural
Nominativesadevamanuṣyā sadevamanuṣye sadevamanuṣyāḥ
Vocativesadevamanuṣye sadevamanuṣye sadevamanuṣyāḥ
Accusativesadevamanuṣyām sadevamanuṣye sadevamanuṣyāḥ
Instrumentalsadevamanuṣyayā sadevamanuṣyābhyām sadevamanuṣyābhiḥ
Dativesadevamanuṣyāyai sadevamanuṣyābhyām sadevamanuṣyābhyaḥ
Ablativesadevamanuṣyāyāḥ sadevamanuṣyābhyām sadevamanuṣyābhyaḥ
Genitivesadevamanuṣyāyāḥ sadevamanuṣyayoḥ sadevamanuṣyāṇām
Locativesadevamanuṣyāyām sadevamanuṣyayoḥ sadevamanuṣyāsu

Adverb -sadevamanuṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria