Declension table of ?sadevamanuṣya

Deva

NeuterSingularDualPlural
Nominativesadevamanuṣyam sadevamanuṣye sadevamanuṣyāṇi
Vocativesadevamanuṣya sadevamanuṣye sadevamanuṣyāṇi
Accusativesadevamanuṣyam sadevamanuṣye sadevamanuṣyāṇi
Instrumentalsadevamanuṣyeṇa sadevamanuṣyābhyām sadevamanuṣyaiḥ
Dativesadevamanuṣyāya sadevamanuṣyābhyām sadevamanuṣyebhyaḥ
Ablativesadevamanuṣyāt sadevamanuṣyābhyām sadevamanuṣyebhyaḥ
Genitivesadevamanuṣyasya sadevamanuṣyayoḥ sadevamanuṣyāṇām
Locativesadevamanuṣye sadevamanuṣyayoḥ sadevamanuṣyeṣu

Compound sadevamanuṣya -

Adverb -sadevamanuṣyam -sadevamanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria