Declension table of ?saddharmacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesaddharmacintāmaṇiḥ saddharmacintāmaṇī saddharmacintāmaṇayaḥ
Vocativesaddharmacintāmaṇe saddharmacintāmaṇī saddharmacintāmaṇayaḥ
Accusativesaddharmacintāmaṇim saddharmacintāmaṇī saddharmacintāmaṇīn
Instrumentalsaddharmacintāmaṇinā saddharmacintāmaṇibhyām saddharmacintāmaṇibhiḥ
Dativesaddharmacintāmaṇaye saddharmacintāmaṇibhyām saddharmacintāmaṇibhyaḥ
Ablativesaddharmacintāmaṇeḥ saddharmacintāmaṇibhyām saddharmacintāmaṇibhyaḥ
Genitivesaddharmacintāmaṇeḥ saddharmacintāmaṇyoḥ saddharmacintāmaṇīnām
Locativesaddharmacintāmaṇau saddharmacintāmaṇyoḥ saddharmacintāmaṇiṣu

Compound saddharmacintāmaṇi -

Adverb -saddharmacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria