Declension table of ?sadbhūta

Deva

NeuterSingularDualPlural
Nominativesadbhūtam sadbhūte sadbhūtāni
Vocativesadbhūta sadbhūte sadbhūtāni
Accusativesadbhūtam sadbhūte sadbhūtāni
Instrumentalsadbhūtena sadbhūtābhyām sadbhūtaiḥ
Dativesadbhūtāya sadbhūtābhyām sadbhūtebhyaḥ
Ablativesadbhūtāt sadbhūtābhyām sadbhūtebhyaḥ
Genitivesadbhūtasya sadbhūtayoḥ sadbhūtānām
Locativesadbhūte sadbhūtayoḥ sadbhūteṣu

Compound sadbhūta -

Adverb -sadbhūtam -sadbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria