Declension table of ?sadasanmayī

Deva

FeminineSingularDualPlural
Nominativesadasanmayī sadasanmayyau sadasanmayyaḥ
Vocativesadasanmayi sadasanmayyau sadasanmayyaḥ
Accusativesadasanmayīm sadasanmayyau sadasanmayīḥ
Instrumentalsadasanmayyā sadasanmayībhyām sadasanmayībhiḥ
Dativesadasanmayyai sadasanmayībhyām sadasanmayībhyaḥ
Ablativesadasanmayyāḥ sadasanmayībhyām sadasanmayībhyaḥ
Genitivesadasanmayyāḥ sadasanmayyoḥ sadasanmayīnām
Locativesadasanmayyām sadasanmayyoḥ sadasanmayīṣu

Compound sadasanmayi - sadasanmayī -

Adverb -sadasanmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria