Declension table of sadasadrūpa

Deva

NeuterSingularDualPlural
Nominativesadasadrūpam sadasadrūpe sadasadrūpāṇi
Vocativesadasadrūpa sadasadrūpe sadasadrūpāṇi
Accusativesadasadrūpam sadasadrūpe sadasadrūpāṇi
Instrumentalsadasadrūpeṇa sadasadrūpābhyām sadasadrūpaiḥ
Dativesadasadrūpāya sadasadrūpābhyām sadasadrūpebhyaḥ
Ablativesadasadrūpāt sadasadrūpābhyām sadasadrūpebhyaḥ
Genitivesadasadrūpasya sadasadrūpayoḥ sadasadrūpāṇām
Locativesadasadrūpe sadasadrūpayoḥ sadasadrūpeṣu

Compound sadasadrūpa -

Adverb -sadasadrūpam -sadasadrūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria