Declension table of ?sadartha

Deva

NeuterSingularDualPlural
Nominativesadartham sadarthe sadarthāni
Vocativesadartha sadarthe sadarthāni
Accusativesadartham sadarthe sadarthāni
Instrumentalsadarthena sadarthābhyām sadarthaiḥ
Dativesadarthāya sadarthābhyām sadarthebhyaḥ
Ablativesadarthāt sadarthābhyām sadarthebhyaḥ
Genitivesadarthasya sadarthayoḥ sadarthānām
Locativesadarthe sadarthayoḥ sadartheṣu

Compound sadartha -

Adverb -sadartham -sadarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria