Declension table of ?sadāśrita

Deva

NeuterSingularDualPlural
Nominativesadāśritam sadāśrite sadāśritāni
Vocativesadāśrita sadāśrite sadāśritāni
Accusativesadāśritam sadāśrite sadāśritāni
Instrumentalsadāśritena sadāśritābhyām sadāśritaiḥ
Dativesadāśritāya sadāśritābhyām sadāśritebhyaḥ
Ablativesadāśritāt sadāśritābhyām sadāśritebhyaḥ
Genitivesadāśritasya sadāśritayoḥ sadāśritānām
Locativesadāśrite sadāśritayoḥ sadāśriteṣu

Compound sadāśrita -

Adverb -sadāśritam -sadāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria