Declension table of ?sadāśivasahasranāman

Deva

NeuterSingularDualPlural
Nominativesadāśivasahasranāma sadāśivasahasranāmnī sadāśivasahasranāmāni
Vocativesadāśivasahasranāman sadāśivasahasranāma sadāśivasahasranāmnī sadāśivasahasranāmāni
Accusativesadāśivasahasranāma sadāśivasahasranāmnī sadāśivasahasranāmāni
Instrumentalsadāśivasahasranāmnā sadāśivasahasranāmabhyām sadāśivasahasranāmabhiḥ
Dativesadāśivasahasranāmne sadāśivasahasranāmabhyām sadāśivasahasranāmabhyaḥ
Ablativesadāśivasahasranāmnaḥ sadāśivasahasranāmabhyām sadāśivasahasranāmabhyaḥ
Genitivesadāśivasahasranāmnaḥ sadāśivasahasranāmnoḥ sadāśivasahasranāmnām
Locativesadāśivasahasranāmni sadāśivasahasranāmani sadāśivasahasranāmnoḥ sadāśivasahasranāmasu

Compound sadāśivasahasranāma -

Adverb -sadāśivasahasranāma -sadāśivasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria