Declension table of ?sadāśivakavaca

Deva

NeuterSingularDualPlural
Nominativesadāśivakavacam sadāśivakavace sadāśivakavacāni
Vocativesadāśivakavaca sadāśivakavace sadāśivakavacāni
Accusativesadāśivakavacam sadāśivakavace sadāśivakavacāni
Instrumentalsadāśivakavacena sadāśivakavacābhyām sadāśivakavacaiḥ
Dativesadāśivakavacāya sadāśivakavacābhyām sadāśivakavacebhyaḥ
Ablativesadāśivakavacāt sadāśivakavacābhyām sadāśivakavacebhyaḥ
Genitivesadāśivakavacasya sadāśivakavacayoḥ sadāśivakavacānām
Locativesadāśivakavace sadāśivakavacayoḥ sadāśivakavaceṣu

Compound sadāśivakavaca -

Adverb -sadāśivakavacam -sadāśivakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria