Declension table of sadāśiva

Deva

NeuterSingularDualPlural
Nominativesadāśivam sadāśive sadāśivāni
Vocativesadāśiva sadāśive sadāśivāni
Accusativesadāśivam sadāśive sadāśivāni
Instrumentalsadāśivena sadāśivābhyām sadāśivaiḥ
Dativesadāśivāya sadāśivābhyām sadāśivebhyaḥ
Ablativesadāśivāt sadāśivābhyām sadāśivebhyaḥ
Genitivesadāśivasya sadāśivayoḥ sadāśivānām
Locativesadāśive sadāśivayoḥ sadāśiveṣu

Compound sadāśiva -

Adverb -sadāśivam -sadāśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria