Declension table of ?sadāvṛtti

Deva

FeminineSingularDualPlural
Nominativesadāvṛttiḥ sadāvṛttī sadāvṛttayaḥ
Vocativesadāvṛtte sadāvṛttī sadāvṛttayaḥ
Accusativesadāvṛttim sadāvṛttī sadāvṛttīḥ
Instrumentalsadāvṛttyā sadāvṛttibhyām sadāvṛttibhiḥ
Dativesadāvṛttyai sadāvṛttaye sadāvṛttibhyām sadāvṛttibhyaḥ
Ablativesadāvṛttyāḥ sadāvṛtteḥ sadāvṛttibhyām sadāvṛttibhyaḥ
Genitivesadāvṛttyāḥ sadāvṛtteḥ sadāvṛttyoḥ sadāvṛttīnām
Locativesadāvṛttyām sadāvṛttau sadāvṛttyoḥ sadāvṛttiṣu

Compound sadāvṛtti -

Adverb -sadāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria