Declension table of ?sadāvṛdhā

Deva

FeminineSingularDualPlural
Nominativesadāvṛdhā sadāvṛdhe sadāvṛdhāḥ
Vocativesadāvṛdhe sadāvṛdhe sadāvṛdhāḥ
Accusativesadāvṛdhām sadāvṛdhe sadāvṛdhāḥ
Instrumentalsadāvṛdhayā sadāvṛdhābhyām sadāvṛdhābhiḥ
Dativesadāvṛdhāyai sadāvṛdhābhyām sadāvṛdhābhyaḥ
Ablativesadāvṛdhāyāḥ sadāvṛdhābhyām sadāvṛdhābhyaḥ
Genitivesadāvṛdhāyāḥ sadāvṛdhayoḥ sadāvṛdhānām
Locativesadāvṛdhāyām sadāvṛdhayoḥ sadāvṛdhāsu

Adverb -sadāvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria