Declension table of ?sadātman

Deva

NeuterSingularDualPlural
Nominativesadātma sadātmanī sadātmāni
Vocativesadātman sadātma sadātmanī sadātmāni
Accusativesadātma sadātmanī sadātmāni
Instrumentalsadātmanā sadātmabhyām sadātmabhiḥ
Dativesadātmane sadātmabhyām sadātmabhyaḥ
Ablativesadātmanaḥ sadātmabhyām sadātmabhyaḥ
Genitivesadātmanaḥ sadātmanoḥ sadātmanām
Locativesadātmani sadātmanoḥ sadātmasu

Compound sadātma -

Adverb -sadātma -sadātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria