Declension table of ?sadāpuṣpaphaladruma

Deva

MasculineSingularDualPlural
Nominativesadāpuṣpaphaladrumaḥ sadāpuṣpaphaladrumau sadāpuṣpaphaladrumāḥ
Vocativesadāpuṣpaphaladruma sadāpuṣpaphaladrumau sadāpuṣpaphaladrumāḥ
Accusativesadāpuṣpaphaladrumam sadāpuṣpaphaladrumau sadāpuṣpaphaladrumān
Instrumentalsadāpuṣpaphaladrumeṇa sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumaiḥ sadāpuṣpaphaladrumebhiḥ
Dativesadāpuṣpaphaladrumāya sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumebhyaḥ
Ablativesadāpuṣpaphaladrumāt sadāpuṣpaphaladrumābhyām sadāpuṣpaphaladrumebhyaḥ
Genitivesadāpuṣpaphaladrumasya sadāpuṣpaphaladrumayoḥ sadāpuṣpaphaladrumāṇām
Locativesadāpuṣpaphaladrume sadāpuṣpaphaladrumayoḥ sadāpuṣpaphaladrumeṣu

Compound sadāpuṣpaphaladruma -

Adverb -sadāpuṣpaphaladrumam -sadāpuṣpaphaladrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria