Declension table of ?sadānvā

Deva

FeminineSingularDualPlural
Nominativesadānvā sadānve sadānvāḥ
Vocativesadānve sadānve sadānvāḥ
Accusativesadānvām sadānve sadānvāḥ
Instrumentalsadānvayā sadānvābhyām sadānvābhiḥ
Dativesadānvāyai sadānvābhyām sadānvābhyaḥ
Ablativesadānvāyāḥ sadānvābhyām sadānvābhyaḥ
Genitivesadānvāyāḥ sadānvayoḥ sadānvānām
Locativesadānvāyām sadānvayoḥ sadānvāsu

Adverb -sadānvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria