Declension table of ?sadānonuva

Deva

MasculineSingularDualPlural
Nominativesadānonuvaḥ sadānonuvau sadānonuvāḥ
Vocativesadānonuva sadānonuvau sadānonuvāḥ
Accusativesadānonuvam sadānonuvau sadānonuvān
Instrumentalsadānonuvena sadānonuvābhyām sadānonuvaiḥ sadānonuvebhiḥ
Dativesadānonuvāya sadānonuvābhyām sadānonuvebhyaḥ
Ablativesadānonuvāt sadānonuvābhyām sadānonuvebhyaḥ
Genitivesadānonuvasya sadānonuvayoḥ sadānonuvānām
Locativesadānonuve sadānonuvayoḥ sadānonuveṣu

Compound sadānonuva -

Adverb -sadānonuvam -sadānonuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria