Declension table of ?sadānartā

Deva

FeminineSingularDualPlural
Nominativesadānartā sadānarte sadānartāḥ
Vocativesadānarte sadānarte sadānartāḥ
Accusativesadānartām sadānarte sadānartāḥ
Instrumentalsadānartayā sadānartābhyām sadānartābhiḥ
Dativesadānartāyai sadānartābhyām sadānartābhyaḥ
Ablativesadānartāyāḥ sadānartābhyām sadānartābhyaḥ
Genitivesadānartāyāḥ sadānartayoḥ sadānartānām
Locativesadānartāyām sadānartayoḥ sadānartāsu

Adverb -sadānartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria