Declension table of ?sadānandopaniṣad

Deva

FeminineSingularDualPlural
Nominativesadānandopaniṣat sadānandopaniṣadau sadānandopaniṣadaḥ
Vocativesadānandopaniṣat sadānandopaniṣadau sadānandopaniṣadaḥ
Accusativesadānandopaniṣadam sadānandopaniṣadau sadānandopaniṣadaḥ
Instrumentalsadānandopaniṣadā sadānandopaniṣadbhyām sadānandopaniṣadbhiḥ
Dativesadānandopaniṣade sadānandopaniṣadbhyām sadānandopaniṣadbhyaḥ
Ablativesadānandopaniṣadaḥ sadānandopaniṣadbhyām sadānandopaniṣadbhyaḥ
Genitivesadānandopaniṣadaḥ sadānandopaniṣadoḥ sadānandopaniṣadām
Locativesadānandopaniṣadi sadānandopaniṣadoḥ sadānandopaniṣatsu

Compound sadānandopaniṣat -

Adverb -sadānandopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria