Declension table of ?sadāmada

Deva

NeuterSingularDualPlural
Nominativesadāmadam sadāmade sadāmadāni
Vocativesadāmada sadāmade sadāmadāni
Accusativesadāmadam sadāmade sadāmadāni
Instrumentalsadāmadena sadāmadābhyām sadāmadaiḥ
Dativesadāmadāya sadāmadābhyām sadāmadebhyaḥ
Ablativesadāmadāt sadāmadābhyām sadāmadebhyaḥ
Genitivesadāmadasya sadāmadayoḥ sadāmadānām
Locativesadāmade sadāmadayoḥ sadāmadeṣu

Compound sadāmada -

Adverb -sadāmadam -sadāmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria