Declension table of ?sadādāna

Deva

MasculineSingularDualPlural
Nominativesadādānaḥ sadādānau sadādānāḥ
Vocativesadādāna sadādānau sadādānāḥ
Accusativesadādānam sadādānau sadādānān
Instrumentalsadādānena sadādānābhyām sadādānaiḥ sadādānebhiḥ
Dativesadādānāya sadādānābhyām sadādānebhyaḥ
Ablativesadādānāt sadādānābhyām sadādānebhyaḥ
Genitivesadādānasya sadādānayoḥ sadādānānām
Locativesadādāne sadādānayoḥ sadādāneṣu

Compound sadādāna -

Adverb -sadādānam -sadādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria