Declension table of ?sadācāravivaraṇa

Deva

NeuterSingularDualPlural
Nominativesadācāravivaraṇam sadācāravivaraṇe sadācāravivaraṇāni
Vocativesadācāravivaraṇa sadācāravivaraṇe sadācāravivaraṇāni
Accusativesadācāravivaraṇam sadācāravivaraṇe sadācāravivaraṇāni
Instrumentalsadācāravivaraṇena sadācāravivaraṇābhyām sadācāravivaraṇaiḥ
Dativesadācāravivaraṇāya sadācāravivaraṇābhyām sadācāravivaraṇebhyaḥ
Ablativesadācāravivaraṇāt sadācāravivaraṇābhyām sadācāravivaraṇebhyaḥ
Genitivesadācāravivaraṇasya sadācāravivaraṇayoḥ sadācāravivaraṇānām
Locativesadācāravivaraṇe sadācāravivaraṇayoḥ sadācāravivaraṇeṣu

Compound sadācāravivaraṇa -

Adverb -sadācāravivaraṇam -sadācāravivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria