Declension table of ?sadācāravatā

Deva

FeminineSingularDualPlural
Nominativesadācāravatā sadācāravate sadācāravatāḥ
Vocativesadācāravate sadācāravate sadācāravatāḥ
Accusativesadācāravatām sadācāravate sadācāravatāḥ
Instrumentalsadācāravatayā sadācāravatābhyām sadācāravatābhiḥ
Dativesadācāravatāyai sadācāravatābhyām sadācāravatābhyaḥ
Ablativesadācāravatāyāḥ sadācāravatābhyām sadācāravatābhyaḥ
Genitivesadācāravatāyāḥ sadācāravatayoḥ sadācāravatānām
Locativesadācāravatāyām sadācāravatayoḥ sadācāravatāsu

Adverb -sadācāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria