Declension table of ?sadācārasmṛtivivaraṇa

Deva

NeuterSingularDualPlural
Nominativesadācārasmṛtivivaraṇam sadācārasmṛtivivaraṇe sadācārasmṛtivivaraṇāni
Vocativesadācārasmṛtivivaraṇa sadācārasmṛtivivaraṇe sadācārasmṛtivivaraṇāni
Accusativesadācārasmṛtivivaraṇam sadācārasmṛtivivaraṇe sadācārasmṛtivivaraṇāni
Instrumentalsadācārasmṛtivivaraṇena sadācārasmṛtivivaraṇābhyām sadācārasmṛtivivaraṇaiḥ
Dativesadācārasmṛtivivaraṇāya sadācārasmṛtivivaraṇābhyām sadācārasmṛtivivaraṇebhyaḥ
Ablativesadācārasmṛtivivaraṇāt sadācārasmṛtivivaraṇābhyām sadācārasmṛtivivaraṇebhyaḥ
Genitivesadācārasmṛtivivaraṇasya sadācārasmṛtivivaraṇayoḥ sadācārasmṛtivivaraṇānām
Locativesadācārasmṛtivivaraṇe sadācārasmṛtivivaraṇayoḥ sadācārasmṛtivivaraṇeṣu

Compound sadācārasmṛtivivaraṇa -

Adverb -sadācārasmṛtivivaraṇam -sadācārasmṛtivivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria