Declension table of ?sadācāradharma

Deva

MasculineSingularDualPlural
Nominativesadācāradharmaḥ sadācāradharmau sadācāradharmāḥ
Vocativesadācāradharma sadācāradharmau sadācāradharmāḥ
Accusativesadācāradharmam sadācāradharmau sadācāradharmān
Instrumentalsadācāradharmeṇa sadācāradharmābhyām sadācāradharmaiḥ sadācāradharmebhiḥ
Dativesadācāradharmāya sadācāradharmābhyām sadācāradharmebhyaḥ
Ablativesadācāradharmāt sadācāradharmābhyām sadācāradharmebhyaḥ
Genitivesadācāradharmasya sadācāradharmayoḥ sadācāradharmāṇām
Locativesadācāradharme sadācāradharmayoḥ sadācāradharmeṣu

Compound sadācāradharma -

Adverb -sadācāradharmam -sadācāradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria