Declension table of ?sadācāracintana

Deva

NeuterSingularDualPlural
Nominativesadācāracintanam sadācāracintane sadācāracintanāni
Vocativesadācāracintana sadācāracintane sadācāracintanāni
Accusativesadācāracintanam sadācāracintane sadācāracintanāni
Instrumentalsadācāracintanena sadācāracintanābhyām sadācāracintanaiḥ
Dativesadācāracintanāya sadācāracintanābhyām sadācāracintanebhyaḥ
Ablativesadācāracintanāt sadācāracintanābhyām sadācāracintanebhyaḥ
Genitivesadācāracintanasya sadācāracintanayoḥ sadācāracintanānām
Locativesadācāracintane sadācāracintanayoḥ sadācāracintaneṣu

Compound sadācāracintana -

Adverb -sadācāracintanam -sadācāracintanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria