Declension table of ?sadābhāsa

Deva

NeuterSingularDualPlural
Nominativesadābhāsam sadābhāse sadābhāsāni
Vocativesadābhāsa sadābhāse sadābhāsāni
Accusativesadābhāsam sadābhāse sadābhāsāni
Instrumentalsadābhāsena sadābhāsābhyām sadābhāsaiḥ
Dativesadābhāsāya sadābhāsābhyām sadābhāsebhyaḥ
Ablativesadābhāsāt sadābhāsābhyām sadābhāsebhyaḥ
Genitivesadābhāsasya sadābhāsayoḥ sadābhāsānām
Locativesadābhāse sadābhāsayoḥ sadābhāseṣu

Compound sadābhāsa -

Adverb -sadābhāsam -sadābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria