Declension table of ?sadābhāsa

Deva

MasculineSingularDualPlural
Nominativesadābhāsaḥ sadābhāsau sadābhāsāḥ
Vocativesadābhāsa sadābhāsau sadābhāsāḥ
Accusativesadābhāsam sadābhāsau sadābhāsān
Instrumentalsadābhāsena sadābhāsābhyām sadābhāsaiḥ sadābhāsebhiḥ
Dativesadābhāsāya sadābhāsābhyām sadābhāsebhyaḥ
Ablativesadābhāsāt sadābhāsābhyām sadābhāsebhyaḥ
Genitivesadābhāsasya sadābhāsayoḥ sadābhāsānām
Locativesadābhāse sadābhāsayoḥ sadābhāseṣu

Compound sadābhāsa -

Adverb -sadābhāsam -sadābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria