Declension table of ?sadaṇḍa

Deva

NeuterSingularDualPlural
Nominativesadaṇḍam sadaṇḍe sadaṇḍāni
Vocativesadaṇḍa sadaṇḍe sadaṇḍāni
Accusativesadaṇḍam sadaṇḍe sadaṇḍāni
Instrumentalsadaṇḍena sadaṇḍābhyām sadaṇḍaiḥ
Dativesadaṇḍāya sadaṇḍābhyām sadaṇḍebhyaḥ
Ablativesadaṇḍāt sadaṇḍābhyām sadaṇḍebhyaḥ
Genitivesadaṇḍasya sadaṇḍayoḥ sadaṇḍānām
Locativesadaṇḍe sadaṇḍayoḥ sadaṇḍeṣu

Compound sadaṇḍa -

Adverb -sadaṇḍam -sadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria