Declension table of ?sadaṃśaka

Deva

NeuterSingularDualPlural
Nominativesadaṃśakam sadaṃśake sadaṃśakāni
Vocativesadaṃśaka sadaṃśake sadaṃśakāni
Accusativesadaṃśakam sadaṃśake sadaṃśakāni
Instrumentalsadaṃśakena sadaṃśakābhyām sadaṃśakaiḥ
Dativesadaṃśakāya sadaṃśakābhyām sadaṃśakebhyaḥ
Ablativesadaṃśakāt sadaṃśakābhyām sadaṃśakebhyaḥ
Genitivesadaṃśakasya sadaṃśakayoḥ sadaṃśakānām
Locativesadaṃśake sadaṃśakayoḥ sadaṃśakeṣu

Compound sadaṃśaka -

Adverb -sadaṃśakam -sadaṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria