Declension table of ?sadṛśavṛtti

Deva

NeuterSingularDualPlural
Nominativesadṛśavṛtti sadṛśavṛttinī sadṛśavṛttīni
Vocativesadṛśavṛtti sadṛśavṛttinī sadṛśavṛttīni
Accusativesadṛśavṛtti sadṛśavṛttinī sadṛśavṛttīni
Instrumentalsadṛśavṛttinā sadṛśavṛttibhyām sadṛśavṛttibhiḥ
Dativesadṛśavṛttine sadṛśavṛttibhyām sadṛśavṛttibhyaḥ
Ablativesadṛśavṛttinaḥ sadṛśavṛttibhyām sadṛśavṛttibhyaḥ
Genitivesadṛśavṛttinaḥ sadṛśavṛttinoḥ sadṛśavṛttīnām
Locativesadṛśavṛttini sadṛśavṛttinoḥ sadṛśavṛttiṣu

Compound sadṛśavṛtti -

Adverb -sadṛśavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria