Declension table of ?sadṛśāsadṛśayogyāyogyatva

Deva

NeuterSingularDualPlural
Nominativesadṛśāsadṛśayogyāyogyatvam sadṛśāsadṛśayogyāyogyatve sadṛśāsadṛśayogyāyogyatvāni
Vocativesadṛśāsadṛśayogyāyogyatva sadṛśāsadṛśayogyāyogyatve sadṛśāsadṛśayogyāyogyatvāni
Accusativesadṛśāsadṛśayogyāyogyatvam sadṛśāsadṛśayogyāyogyatve sadṛśāsadṛśayogyāyogyatvāni
Instrumentalsadṛśāsadṛśayogyāyogyatvena sadṛśāsadṛśayogyāyogyatvābhyām sadṛśāsadṛśayogyāyogyatvaiḥ
Dativesadṛśāsadṛśayogyāyogyatvāya sadṛśāsadṛśayogyāyogyatvābhyām sadṛśāsadṛśayogyāyogyatvebhyaḥ
Ablativesadṛśāsadṛśayogyāyogyatvāt sadṛśāsadṛśayogyāyogyatvābhyām sadṛśāsadṛśayogyāyogyatvebhyaḥ
Genitivesadṛśāsadṛśayogyāyogyatvasya sadṛśāsadṛśayogyāyogyatvayoḥ sadṛśāsadṛśayogyāyogyatvānām
Locativesadṛśāsadṛśayogyāyogyatve sadṛśāsadṛśayogyāyogyatvayoḥ sadṛśāsadṛśayogyāyogyatveṣu

Compound sadṛśāsadṛśayogyāyogyatva -

Adverb -sadṛśāsadṛśayogyāyogyatvam -sadṛśāsadṛśayogyāyogyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria