Declension table of ?sacitā

Deva

FeminineSingularDualPlural
Nominativesacitā sacite sacitāḥ
Vocativesacite sacite sacitāḥ
Accusativesacitām sacite sacitāḥ
Instrumentalsacitayā sacitābhyām sacitābhiḥ
Dativesacitāyai sacitābhyām sacitābhyaḥ
Ablativesacitāyāḥ sacitābhyām sacitābhyaḥ
Genitivesacitāyāḥ sacitayoḥ sacitānām
Locativesacitāyām sacitayoḥ sacitāsu

Adverb -sacitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria