Declension table of ?saccidānandastotra

Deva

NeuterSingularDualPlural
Nominativesaccidānandastotram saccidānandastotre saccidānandastotrāṇi
Vocativesaccidānandastotra saccidānandastotre saccidānandastotrāṇi
Accusativesaccidānandastotram saccidānandastotre saccidānandastotrāṇi
Instrumentalsaccidānandastotreṇa saccidānandastotrābhyām saccidānandastotraiḥ
Dativesaccidānandastotrāya saccidānandastotrābhyām saccidānandastotrebhyaḥ
Ablativesaccidānandastotrāt saccidānandastotrābhyām saccidānandastotrebhyaḥ
Genitivesaccidānandastotrasya saccidānandastotrayoḥ saccidānandastotrāṇām
Locativesaccidānandastotre saccidānandastotrayoḥ saccidānandastotreṣu

Compound saccidānandastotra -

Adverb -saccidānandastotram -saccidānandastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria